बालमोदिनी कथाः अधुना अस्माकं Youtube channel मध्ये श्रोतुम् अपलभ्यन्ते । - https://youtube.com/playlist?list=PLIOaHhEDTe2_Abffqktp1O3gaoHqd37Gw&si=EN9H02kLOxeKCqzv
कृपया like, share, subscribe च कुर्वन्तु ।
Baamodini stories are now available as Podcast on our You tube channel - https://youtube.com/playlist?list=PLIOaHhEDTe2_Abffqktp1O3gaoHqd37Gw&si=EN9H02kLOxeKCqzv
Kindly like, share and subscribe.
सर्वेभ्यः नमः ।
आ वर्षद्वयात् अस्मिन् जालपुटे (https://sambhashanasandesha.in/) नूतनानां कृते निःशुल्करूपेण पत्रिकाः उपलब्धाः आसन् ।
०१-जनवरी-२०२५तः सा निःशुल्कव्यवस्था अपनीयते ।
इतः परं शुल्कं दत्त्वा एव पत्रिकापठनं श्रवणं वा सम्भवेत् ।
अतः भवदीयायाः प्रियपत्रिकायाः पठनार्थं श्रवणार्थं वा अद्यैव ई-पत्रिकायाः ग्राहकाः भवन्तु ।
पोस्ट-व्यवस्थायाः दौर्बल्यकारणेन सामान्यपोस्ट्द्वारा पत्रिका कुत्रचित् न प्राप्यते । तेषां कृते अपि ई-पत्रिका लाभकरी भवेत् ।
एतं विषयं कृपया स्वसुहृदः अपि सूचयन्तु ।
धन्यवादाः!
आत्मीयपाठितारः, वन्दनानि ।
सर्वं कुशलं स्यात् इति आशास्महे ।
वयं सश्रद्धं सस्नेहं च सम्भाषणसन्देशं पठन्तः स्मः, शृण्वन्तः च स्मः इति महतः सन्तोषस्य विषयः ।
पत्रालयविभागस्य (पोस्ट्) व्यवस्था क्रमेण क्षीणा जायमाना दृश्यते । तेन बहुत्र प्रतिमासं निर्दिष्टे दिने प्रेषिताः पत्रिकाः नैव प्राप्यन्ते इति खेदं प्रकटयन्ति तत्रत्याः पठितारः ।
अतः सन्देशविभागेन रजिस्टर्ड्-पोस्ट्व्यवस्था आरब्धा अस्ति ।
भारते विद्यमानः यः कोऽपि शुल्केन सह प्रतिपत्रिकं रू. २२/- अधिकतया दत्त्वा रजिस्टर्ड्पोस्ट्द्वारा पत्रिकां प्राप्तुम् अर्हति ।
मूल्यं तु एवं भवति...
For 5 years (60 issues) Rs.950/- + For Regd. Post, 22 X 60 = 1320 extra – i.e = Rs. 2270/
For 3 years (36 issues) Rs.550/- + For Regd. Post, 22 X 36 = 792 extra– i.e = Rs. 1342/-
For 1-year (12 issues) Rs.200/- + For Regd. Post, 22 X 12 = 264 extra– i.e = Rs. 464/-
तत्र tracking व्यवस्था भवति इत्यतः पत्रिका अवश्यं प्राप्यते इति वैशिष्ट्यम् ।
ये ताम् व्यवस्थाम् इच्छेयुः ते कृपया samskritam@gmail.com अथवा sandesha@samskritam.in इत्यत्र ईपत्रं प्रेषयेयुः ।
नूतनाः तु जालपुटतः एव रजिस्टर्ड्पोस्ट्-इति पर्यायं चेतुम् अर्हति ।
धन्यवादाः !